वांछित मन्त्र चुनें

वाजो॑ नोऽअ॒द्य प्र सु॑वाति॒ दानं॒ वाजो॑ दे॒वाँ२ऽऋ॒तुभिः॑ कल्पयाति। वाजो॒ हि मा सर्व॑वीरं ज॒जान॒ विश्वा॒ऽआशा॒ वाज॑पतिर्जयेयम् ॥३३ ॥

मन्त्र उच्चारण
पद पाठ

वाजः॑। नः॒। अ॒द्य। प्र। सु॒वा॒ति॒। दान॑म्। वाजः॑। दे॒वान्। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। क॒ल्प॒या॒ति॒। वाजः॑। हि। मा। सर्व॑वीर॒मिति॒ सर्व॑ऽवीरम्। ज॒जान॑। विश्वाः॑। आशाः॑। वाज॑पति॒रिति॒ वाज॑ऽपतिः। ज॒ये॒य॒म् ॥३३ ॥

यजुर्वेद » अध्याय:18» मन्त्र:33


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर मनुष्यों को क्या-क्या चाहने योग्य है, यह विषय अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (अद्य) आज जो (वाजः) अन्न (नः) हमारे लिये (दानम्) दान=दूसरे को देना (प्रसुवाति) चितावे और (वाजः) वेगरूप गुण (ऋतुभिः) वसन्त आदि ऋतुओं से (देवान्) अच्छे-अच्छे गुणों को (कल्पयाति) प्राप्त होने में समर्थ करे वा जो (हि) ही (वाजः) अन्न (सर्ववीरम्) सब वीर जिससे हों, ऐसे अति बलवान् (मा) मुझ को (जजान) प्रसिद्ध करे, उससे ही मैं (वाजपतिः) अन्नादि का अधिष्ठाता होकर (विश्वाः) समस्त (आशाः) दिशाओं को (जयेयम्) जीतूँ, वैसे तुम भी जीता करो ॥३३ ॥
भावार्थभाषाः - जितने इस पृथिवी पर पदार्थ हैं, उन सबों में अन्न ही अत्यन्त प्रशंसा के योग्य है, क्योंकि अन्नवान् पुरुष सब जगह विजय को प्राप्त होता है ॥३३ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनर्मनुष्यैः किं किमभीप्सितव्यमित्याह ॥

अन्वय:

(वाजः) अन्नम् (नः) अस्मभ्यम् (अद्य) अस्मिन् दिने (प्र) (सुवाति) प्रेरयेत् (दानम्) (वाजः) (देवान्) विदुषो दिव्यान् गुणान् वा (ऋतुभिः) वसन्तादिभिः (कल्पयाति) समर्थयेत् (वाजः) (हि) खलु (मा) माम् (सर्ववीरम्) सर्वे वीरा यस्मात् तम् (जजान) जनयतु। अत्र लोडर्थे लिट् (विश्वाः) समग्राः (आशाः) दिशः (वाजपतिः) अन्नाद्यधिष्ठाता (जयेयम्) उत्कर्षेयम् ॥३३ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! ययाऽद्य यद्वाजो नो दानं प्रसुवाति, वाज ऋतुभिर्देवान् कल्पयाति, यद्धि वाजः सर्ववीरं मा जजान, तेनाहं वाजपतिर्भूत्वा विश्वा आशा जयेयम्, तथा यूयमपि जयत ॥३३ ॥
भावार्थभाषाः - यावन्तीह खलु वस्तूनि सन्ति, तावतामन्नमेव श्रेष्ठमस्ति, यतोऽन्नवान् सर्वत्र विजयी जायते ॥३३ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - पृथ्वीवर जितके पदार्थ आहेत त्यापैकी अन्न हा अत्यंत उत्कृष्ट व प्रशंसनीय पदार्थ आहे. त्यामुळे ज्याच्याजवळ अन्न असते असा माणून सर्वत्र विजय प्राप्त करतो.